Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб "आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra в хорошем качестве

"आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra 2 года назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



"आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra

"आयुर्द्रोणसुते"आदि दशैँमा टिका लगाइदिने प्रसिद्ध 5 मन्त्रहरु भन्न गर्न सिक्नुस्। Dashai tika mantra with Nepali meaning प्रस्तोता कथावाचक पं. धर्मराज अर्याल शास्त्री सम्पर्क -9844703277 1 आयुर्द्रोणसुते श्रियो दशरथे शत्रुक्षयो राघवे ऐश्वर्यं नहुषे गतिश्च पवने मानश्च दुर्योधने। शौर्यं शान्तनवे बलं हलधरे सत्यञ्च कुन्तीसुते। विज्ञानं विदुरे भवन्तु भवतां कीर्तिश्च नारायणे॥ 2 लक्ष्मीस्ते पङ्कजाक्षी निवसतु भवने भारती कण्ठदेशे वर्धन्तां बन्धुवर्गा: सकल रिपुगणा यान्तु पातालमूले। देशे देशे सुकीर्तिः प्रसरतु निखिले कुन्द पुष्पेन्दु शुभ्रा। जीवत्वं पुत्रपौत्रै: सहविविध गुणैर् हायनानां शतञ्च।। 3 आयुर्वृद्धिर् यशोवृद्धिर् वृद्धि: प्रज्ञा सुखश्रियाम्। धर्मसन्तानयोर् वृद्धि सप्त ते सन्तु वृद्धय:।। 4 ॐ जयन्ती मंगला काली भद्रकाली कपालिनी दुर्गा क्षमा शिवा धात्री स्वाहा स्वधा नमोऽस्तु‍ते । 5 निवसतु तव गेहे निश्चला सिन्धुपुत्री प्रविशतु भुजदण्डे कालिका वैरीहन्त्री । तव वदनसरोजे भारती मातु नित्यम् न चलतु तव चित्तं पादपद्मान् मुरारे:।। 1 Āyurdrōṇasutē śriyō daśarathē śatrukṣayō rāghavē aiśvaryaṁ nahuṣē gatiśca pavanē mānaśca duryōdhanē. Śauryaṁ śāntanavē balaṁ haladharē satyañca kuntīsutē. Vijñānaṁ vidurē bhavantu bhavatāṁ kīrtiśca nārāyaṇē. 2 Lakṣmīstē paṅkajākṣī nivasatu bhavanē bhāratī kaṇṭhadēśē vardhantāṁ bandhuvargā: Sakala ripugaṇā yāntu pātālamūlē. Dēśē dēśē sukīrtiḥ prasaratu nikhilē kunda puṣpēndu śubhrā. Jīvatvaṁ putrapautrai: Sahavividha guṇair hāyanānāṁ śatañca.. 3 Āyurvr̥d'dhir yaśōvr̥d'dhir vr̥d'dhi: Prajñā sukhaśriyām. Dharmasantānayōr vr̥d'dhi sapta tē santu vr̥d'dhaya:.. 4 'Om jayantī maṅgalā kālī bhadrakālī kapālinī durgā kṣamā śivā dhātrī svāhā svadhā namō̕stu‍tē. 5 Nivasatu tava gēhē niścalā sindhuputrī praviśatu bhujadaṇḍē kālikā vairīhantrī. Tava vadanasarōjē bhāratī mātu nityam na calatu tava cittaṁ pādapadmān murārē:.. #Hamro_jigyasa #dasai _ko_tika_lagauni_mantra #दशैँको_टिका_लगाइदिने_मन्त्र #durgamantra #दुर्गा_स्तुति_मन्त्र #tika_mantra #dashain_mantra #आयुद्रोणसुते #लक्ष्मीस्ते #जयन्ती #निवसतु #hamrojigyasa #parbachan #dharmarajaryal #दुर्गास्त्रोत्र #दशै #dasai #Nepali_durga_aarti #दुर्गापूजा #दूर्गा_भवानी #घटस्थापना_पूजाविधि #नवदुर्गा_पूजाविधि #Nepali_durga_puja_vidhi #दुर्गा_आरती #durga_aarati #chandi

Comments