Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Mayureshwar Stotram l Ganpati Stotram l Ganeshpuran l Madhvi Madhukar в хорошем качестве

Mayureshwar Stotram l Ganpati Stotram l Ganeshpuran l Madhvi Madhukar 1 месяц назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Mayureshwar Stotram l Ganpati Stotram l Ganeshpuran l Madhvi Madhukar

मयूरेश्वर स्तोत्रम - परब्रह्मरूपं चिदानन्दरूपं परेशं सुरेशं गुणाब्धिं गुणेशम्। गुणातीतमीशं मयूरेशवन्द्यं गणेशं नताः स्मो नताः स्मो नताः स्मः ।।१।। जगद्वन्द्यमेकं पराकारमेकं गुणानां परं कारणं निर्विकल्पम् । जगत्पालकं हारकं तारकं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।२।। महादेवसूनुं महादैत्यनाशं महापूरुषं सर्वदा विघ्ननाशम् । सदा भक्तपोषं परं ज्ञानकोशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।३।। अनादिं गुणादिं सुरादिं शिवायाः महातोषदं सर्वदा सर्ववन्द्यम् । सुरार्यन्तकं भुक्तिमुक्तिप्रदं तं मयूरेशवन्घं नताः स्मो नताः स्मः ।।४।। परं मायिनं मायिनामप्यगम्यं मुनिध्येयमाकाशकल्पं जनेशम् । असंख्यावतारं निजाज्ञाननाशं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।५।। अनेकक्रियाकारकं श्रुत्यगम्यं त्रयीबोधितानेककर्मादिबीजम् । क्रियासिद्धिहेतुं सुरेन्द्रादिसेव्यं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।६।। महाकालरूपं निमेषादिरूपं कलाकल्परूपं सदागम्यरूपम् । जनज्ञानहेतुं नृणां सिद्धिदं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।७।। महेशादिदेवैः सदा ध्येयपादं सदा रक्षकं तत्पदानां हतारिम् । मुदा कामरूपं कृपावारिधिं तं मयूरेशवन्द्यं नताः स्मो नताः स्मः ।।८।। य इदं पठति स्तोत्रं स कामान् लभतेऽखिलान् सर्वत्र जयमाप्नोति मानवायुः श्रियं पराम् । पुत्रवान् धनसम्पन्नो वश्यतामखिलं नयेत् सहस्रावर्तनात् कारागृहस्थं मोचयेज्जनम् ।।९।। Song Credits Song : Mayureshwar Stotram Lyrics : Traditional- Ganesh Puran Singer : Madhvi Madhukar Jha Music label: SubhNir Productions Music Director: Nikhil Bisht, Rajkumar Keyboard : Pawan Kumar Flute : Kiran Kumar For videos of live programs please visit my another channel ​​⁠​⁠‪@MadhviMadhukarLive‬

Comments