Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб पितृ पक्ष में नित्य सुने। स्वधा स्तोत्र। swadha Stotra। पितृ दोष शांति के लिए नित्य सुनें 11 पाठ в хорошем качестве

पितृ पक्ष में नित्य सुने। स्वधा स्तोत्र। swadha Stotra। पितृ दोष शांति के लिए नित्य सुनें 11 पाठ 23 часа назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



पितृ पक्ष में नित्य सुने। स्वधा स्तोत्र। swadha Stotra। पितृ दोष शांति के लिए नित्य सुनें 11 पाठ

पितृ पक्ष में नित्य सुने। स्वधा स्तोत्र। swadha Stotra। पितृ दोष शांति के लिए नित्य सुनें 11 पाठ #पितृपक्षमेंनित्यसुने #स्वधास्तोत्र #पितृदोषशांतिकेलिएनित्यसुनें11पाठ स्वधास्तोत्रम् ब्रह्मोवाच - स्वधोच्चारणमात्रेण तीर्थस्नायी भवेन्नरः । मुच्यते सर्वपापेभ्यो वाजपेयफलं लभेत् ॥ १ ॥ स्वधा स्वधा स्वधेत्येवं यदि वारत्रयं स्मरेत् । श्राद्धस्य फलमाप्नोति कालतर्पणयोस्तथा ॥ २ ॥ श्राद्धकाले स्वधास्तोत्रं यः श‍ृणोति समाहितः । लभेच्छ्राद्धशतानाञ्च पुण्यमेव न संशयः ॥ ३ ॥ स्वधा स्वधा स्वधेत्येवं त्रिसन्ध्यं यः पठेन्नरः । प्रियां विनीतां स लभेत्साध्वीं पुत्रं गुणान्वितम् ॥ ४ ॥ पितॄणां प्राणतुल्या त्वं द्विजजीवनरूपिणी । श्राद्धाधिष्ठातृदेवी च श्राद्धादीनां फलप्रदा ॥ ५ ॥ बहिर्मन्मनसो गच्छ पितॄणां तुष्टिहेतवे । सम्प्रीतये द्विजातीनां गृहिणां वृद्धिहेतवे ॥ ६ ॥ नित्यानित्यस्वरूपासि गुणरूपासि सुव्रते । आविर्भावस्तिरोभावः सृष्टौ च प्रलये तव ॥ ७ ॥ ॐ स्वस्ति च नमः स्वाहा स्वधा त्वं दक्षिणा तथा । निरूपिताश्चतुर्वेदे षट्प्रशस्ताश्च कर्मिणाम् ॥ ८ ॥ पुरासीत्त्वं स्वधागोपी गोलोके राधिकासखी । धृतोरसि स्वधात्मानं कृतं तेन स्वधा स्मृता ॥ ९ ॥ var धृतास्वोरसि कृष्णेन यतस्तेन स्वधा स्मृता ( extra verses in brahmavaivartapurANa ध्वस्ता त्वं राधिकाशापाद्गोलोकाद्विश्वमागता । कृष्णाश्लिष्टा तया दृष्टा पुरा वृन्दा वने वने ॥ कृष्णालिङ्गनपुण्येन भूता मे मानसीसुता । अतृप्त सुरते तेन चतुर्णां स्वामिनां प्रिया ॥ स्वाहा सा सुन्दरी गोपी पुरासीद् राधिकासखी । रतौ स्वयं कृष्णमाह तेन स्वाहा प्रकीर्तिता ॥ कृष्णेन सार्धं सुचिरं वसन्ते रासमण्डले । प्रमत्ता सुर ते श्लिष्टा दृष्टा सा राधया पुरा ॥ तस्याः शापेन सा ध्वस्ता गोलोकाद्विश्वमागता । कृष्णालिङ्गनपुण्येन समभूद्वह्निकामिनी ॥ पवित्ररूपा परमादेवाद्यैर्वन्दितानृभिः । यन्नामोच्चारणे-नैव नरो मुच्येत पातकात् ॥ या सुशीलाभिधागोपी पुरासीद्राधिकासखी । उवास दक्षिणेक्रोडे कृष्णस्य च महात्मनः ॥ प्रध्वस्ता सा च तच्छापाद्गोलोकाद्विश्वमागता । कृष्णालिङ्गनपुण्येन सा बभूव च दक्षिणा ॥ सा प्रेयसीरतौ दक्षा प्रशस्ता सर्वकर्मसु । उवास दक्षिणे भर्तुर्दक्षिणा तेन कीर्तिता ॥ गोप्यो बभूवुस्तिस्रो वै स्वधा स्वाहा च दक्षिणा । कर्मिणां कर्मपूर्णार्थं पुरा चैवेश्वरेच्छया ॥) इत्येवमुक्त्वा स ब्रह्मा ब्रह्मलोके च संसदि । तस्थौ च सहसा सद्यः स्वधा साविर्बभूव ह ॥ १० ॥ तदा पितृभ्यः प्रददौ तामेव कमलाननाम् । तां संप्राप्य ययुस्ते च पितरश्च प्रहर्षिताः ॥ ११ ॥ स्वधा स्तोत्रमिदं पुण्यं यः श‍ृणोति समाहितः । स स्नातः सर्वतीर्थेषु वेदपाठफलं लभेत् ॥ १२ ॥ ॥ इति श्रीब्रह्मवैवर्त्ते महापुराणे द्वितीये प्रकृतिखण्डे नारदनारायणसण्वादे स्वधोपाख्याने स्वधोत्पत्ति तत्पूजादिकं नामैकचत्वारिंशोऽध्यायः ॥ ४१॥ स्वधास्तोत्रं सम्पूर्णम् ।

Comments