Русские видео

Сейчас в тренде

Иностранные видео




Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Kali kavach ( in hindi ) | काली कवच ( हिंदी में ) | Mantra Sarovar | By - Bhaskar Pandit 🙏

Kali kavach ( in hindi ) | काली कवच ( हिंदी में ) | Mantra Sarovar | By - Bhaskar Pandit 🙏 _____________________________________________________ This Kali kavach is created By Bhaskar Pandit & team भास्कर पंडित ( Bhaskar Pandit ) _____________________________________________________ kali kavach in hindi / kali kavach lyrics in hindi / kali kavach hindi mein / kali kavach meaning काली कवच / काली कवच पाठ / काली कवच का पाठ / काली कवच मंत्र / काली कवच स्तोत्र श्री जगन्मंगल कवचम् - भैरव्युवाच काली पूजा श्रुता नाथ भावाश्च विविधाः प्रभो । इदानीं श्रोतु मिच्छामि कवचं पूर्व सूचितम् ॥ त्वमेव शरणं नाथ त्राहि माम् दुःख संकटात् । सर्व दुःख प्रशमनं सर्व पाप प्रणाशनम् ॥ सर्व सिद्धि प्रदं पुण्यं कवचं परमाद्भुतम् । अतो वै श्रोतुमिच्छामि वद मे करुणानिधे ॥ भैरवोवाच रहस्यं श्रृणु वक्ष्यामि भैरवि प्राण वल्लभे । श्री जगन्मङ्गलं नाम कवचं मंत्र विग्रहम् ॥ पाठयित्वा धारयित्वा त्रौलोक्यं मोहयेत्क्षणात् । नारायणोऽपि यद्धत्वा नारी भूत्वा महेश्वरम् ॥ योगिनं क्षोभमनयत् यद्धृत्वा च रघूद्वहः । वरदीप्तां जघानैव रावणादि निशाचरान् ॥ यस्य प्रसादादीशोऽपि त्रैलोक्य विजयी प्रभुः । धनाधिपः कुबेरोऽपि सुरेशोऽभूच्छचीपतिः । एवं च सकला देवाः सर्वसिद्धिश्वराः प्रिये ॥ विनियोग ॐ श्री जगन्मङ्गलस्याय कवचस्य ऋषिः शिवः । छ्न्दोऽनुष्टुप् देवता च कालिका दक्षिणेरिता ॥ जगतां मोहने दुष्ट विजये भुक्तिमुक्तिषु । यो विदाकर्षणे चैव विनियोगः प्रकीर्तितः ॥ अथ कवचम् शिरो मे कालिकां पातु क्रींकारैकाक्षरीपर । क्रीं क्रीं क्रीं मे ललाटं च कालिका खड्गधारिणी ॥ हूं हूं पातु नेत्रयुग्मं ह्नीं ह्नीं पातु श्रुति द्वयम् । दक्षिणे कालिके पातु घ्राणयुग्मं महेश्वरि ॥ क्रीं क्रीं क्रीं रसनां पातु हूं हूं पातु कपोलकम् । वदनं सकलं पातु ह्णीं ह्नीं स्वाहा स्वरूपिणी ॥ द्वाविंशत्यक्षरी स्कन्धौ महाविद्यासुखप्रदा । खड्गमुण्डधरा काली सर्वाङ्गभितोऽवतु ॥ क्रीं हूं ह्नीं त्र्यक्षरी पातु चामुण्डा ह्रदयं मम । ऐं हूं ऊं ऐं स्तन द्वन्द्वं ह्नीं फट् स्वाहा ककुत्स्थलम् ॥ अष्टाक्षरी महाविद्या भुजौ पातु सकर्तुका । क्रीं क्रीं हूं हूं ह्नीं ह्नीं पातु करौ षडक्षरी मम ॥ क्रीं नाभिं मध्यदेशं च दक्षिणे कालिकेऽवतु । क्रीं स्वाहा पातु पृष्ठं च कालिका सा दशाक्षरी ॥ क्रीं मे गुह्नं सदा पातु कालिकायै नमस्ततः । सप्ताक्षरी महाविद्या सर्वतंत्रेषु गोपिता ॥ ह्नीं ह्नीं दक्षिणे कालिके हूं हूं पातु कटिद्वयम् । काली दशाक्षरी विद्या स्वाहान्ता चोरुयुग्मकम् ॥ ॐ ह्नीं क्रींमे स्वाहा पातु जानुनी कालिका सदा । काली ह्रन्नामविधेयं चतुवर्ग फलप्रदा ॥ क्रीं ह्नीं ह्नीं पातु सा गुल्फं दक्षिणे कालिकेऽवतु । क्रीं हूं ह्नीं स्वाहा पदं पातु चतुर्दशाक्षरी मम ॥ खड्गमुण्डधरा काली वरदाभयधारिणी । विद्याभिः सकलाभिः सा सर्वाङ्गमभितोऽवतु ॥ काली कपालिनी कुल्ला कुरुकुल्ला विरोधिनी । विपचित्ता तथोग्रोग्रप्रभा दीप्ता घनत्विषः ॥ नीला घना वलाका च मात्रा मुद्रा मिता च माम् । एताः सर्वाः खड्गधरा मुण्डमाला विभूषणाः ॥ रक्षन्तु मां दिग्निदिक्षु ब्राह्मी नारायणी तथा । माहेश्वरी च चामुण्डा कौमारी चापराजिता ॥ वाराही नारसिंही च सर्वाश्रयऽति भूषणाः । रक्षन्तु स्वायुधेर्दिक्षुः दशकं मां यथा तथा ॥ प्रतिफलम् इति ते कथित दिव्य कवचं परमाद्भुतम् । श्री जगन्मङ्गलं नाम महामंत्रौघ विग्रहम् ॥ त्रैलोक्याकर्षणं ब्रह्मकवचं मन्मुखोदितम् । गुरु पूजां विधायाथ विधिवत्प्रपठेत्ततः ॥ कवचं त्रिःसकृद्वापि यावज्ज्ञानं च वा पुनः । एतच्छतार्धमावृत्य त्रैलोक्य विजयी भवेत् ॥ त्रैलोक्यं क्षोभयत्येव कवचस्य प्रसादतः । महाकविर्भवेन्मासात् सर्वसिद्धीश्वरो भवेत् ॥ पुष्पाञ्जलीन् कालिका यै मुलेनैव पठेत्सकृत् । शतवर्ष सहस्त्राणाम पूजायाः फलमाप्नुयात् ॥ भूर्जे विलिखितं चैतत् स्वर्णस्थं धारयेद्यदि । शिखायां दक्षिणे बाहौ कण्ठे वा धारणाद् बुधः ॥ त्रैलोक्यं मोहयेत्क्रोधात् त्रैलोक्यं चूर्णयेत्क्षणात् । पुत्रवान् धनवान् श्रीमान् नानाविद्या निधिर्भवेत् ॥ ब्रह्मास्त्रादीनि शस्त्राणि तद् गात्र स्पर्शवात्ततः । नाशमायान्ति सर्वत्र कवचस्यास्य कीर्तनात् ॥ मृतवत्सा च या नारी वन्ध्या वा मृतपुत्रिणी । कण्ठे वा वामबाहौ वा कवचस्यास्य धारणात् ॥ वह्वपत्या जीववत्सा भवत्येव न संशयः । न देयं परशिष्येभ्यो ह्यभक्तेभ्यो विशेषतः ॥ शिष्येभ्यो भक्तियुक्तेभ्यो ह्यन्यथा मृत्युमाप्नुयात् । स्पर्शामुद्धूय कमला वाग्देवी मन्दिरे मुखे । पौत्रान्तं स्थैर्यमास्थाय निवसत्येव निश्चितम् ॥ इदं कवचं न ज्ञात्वा यो जपेद्दक्षकालिकाम् । शतलक्षं प्रजप्त्वापि तस्य विद्या न सिद्धयति । शस्त्रघातमाप्नोति सोऽचिरान्मृत्युमाप्नुयात् ॥ ___________________________________________________ kali kavach ke fayde / kali kavach ke labh / kali kavach benefits in hindi काली कवच के फायदे / काली कवच के लाभ काली का यह कवच भोग व मोक्ष प्रदायक, मोहिनी शक्ति देने वाला, अघों (पापों) का नाश करने वाला, विजयश्री दिलाने वाला अद्भुत कवच है । इसका नित्य पाठ करने से मनुष्य में अनुपम तेज उत्पन्न होता हैं, जिसके प्रभाव से तीनों ही लोकों के जीव उस मनुष्य के वशीभूत हो जाते हैं । तेज प्रभाव के गुण से युत यह कवच देवी को अतिप्रिय भी है । ________________________ स्वर - भास्कर पंडित Voice By - Bhaskar Pandit ______________________ "लगाइये आस्था की डुबकी " ~ मंत्र सरोवर ~ Mantra Sarovar __________________________________________________ #kalikavach #kalikavachinhindi #कालीकवच #MantraSarovar

Comments