Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб महर्षि श्री शिवकृपानंद स्वामी अष्टोत्तरशत नामावली в хорошем качестве

महर्षि श्री शिवकृपानंद स्वामी अष्टोत्तरशत नामावली 4 месяца назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



महर्षि श्री शिवकृपानंद स्वामी अष्टोत्तरशत नामावली

साधक के लिए अपने गुरुदेव परमात्मा स्वरूप होते हैं। वे उनके प्रति अपना भक्तिभाव भजन, गीत, स्तोत्र आदि से व्यक्त करते रहते हैं। ऐसी ही एक भावपूर्ण स्वरबद्ध रचना कुछ साधकों की ओर से हिमालय के महर्षि श्री शिवकृपानंद स्वामीजी के चरणों में समर्पित है! Lyrics - Hemangini Bhatt Vocals - Abhijit Ghoshal Flute - Milind Sheorey Music - Aniket Kar 'Oni' Video Direction/Creation : Chaitanya Chauhan अथ श्री शिवकृपानंद स्वामी अष्टोत्तरशत नामावली प्रस्तुयते। श्री शिवकृपानन्द स्वामी अष्टोत्तरशत नामावली । ॐ श्रीशिवकृपानन्दाय नमः। ॐ श्रीबाबास्वामिने नमः। ॐ प्राणप्रियाय नमः। ॐ सद्गुरुदेवाय नमः। ॐ वात्सल्यमूर्तये नमः। ॐ आसक्तिसूदनाय नमः। ॐ अनघाय नमः। ॐ निष्कलङ्काय नमः। ॐ आत्मदेवाय नमः। ॐ सिद्धेश्वराय नमः। ॐ ब्रह्माण्डनायकाय नमः। ॐ सर्वजगत् कारणाय नमः। ॐ निराकाराय नमः। ॐ स्तुतये नमः। ॐ करुणाकराय नमः। ॐ साधकप्रियाय नमः। ॐ सिद्धिदात्रे नमः। ॐ मोक्षदायकाय नमः। ॐ अचिन्त्यरूपाय नमः। ॐ परब्रह्मस्वरूपाय नमः। ॐ शून्यरूपाय नमः। ॐ तीर्थस्वरूपाय नमः। ॐ महते नमः। ॐ चैतन्यस्वामिने नमः। ॐ चैतन्यदायकाय नमः। ॐ परमेश्वराय नमः। ॐ जितात्मने नमः। ॐ निर्मोहाय नमः। ॐ ॐकाराय नमः। ॐ अधिकारिपुरुषाय नमः। ॐ सर्वज्ञात्रे नमः। ॐ युगदीपकाय नमः। ॐ दक्षाय नमः। ॐ केवलाय नमः। ॐ शिवस्वरूपाय नमः। ॐ महाकालाय नमः। ॐ सर्वगामिने नमः। ॐ वरिष्ठाय नमः। ॐ ईशाय नमः। ॐ मुक्ताय नमः। ॐ ज्ञानेश्वराय नमः। ॐ परमसत्त्वाय नमः। ॐ रवीन्दुनेत्राभ्यां नमः।/ रवीन्दुनेत्राय ॐ प्रसन्नवदनाय नमः। ॐ शुभगन्धधारिणे नमः। ॐ सुरसिद्धजुष्टाय नमः। ॐ मुनिश्रेष्ठाय नमः। ॐ सिद्धभिषजे नमः। ॐ साक्षात् धर्माय नमः। ॐ ऋष्युत्तमाय नमः। ॐ प्रशमनाय नमः। ॐ मन्त्रदृष्ट्रे नमः। ॐ महादोषहराय नमः। ॐ कुण्डलिनीस्वामिने नमः। ॐ योगिराज्ञे नमः। ॐ समर्पणगङ्गावतरणकराय नमः। ॐ समर्पणभगीरथाय नमः। ॐ दिव्यपुरुषाय नमः। ॐ मातृस्वरूपाय नमः। ॐ विश्वेश्वराय नमः। ॐ प्राणपतये नमः। ॐ शक्तिसमुद्राय नमः। ॐ सर्वक्लेशहारिणे नमः। ॐ हिमालयाधिष्ठात्रे नमः। ॐ मेघवर्णाय नमः। ॐ कष्टहारिणे नमः। ॐ मोगारवासिने नमः। ॐ आबालवृद्धसुलभाय नमः। ॐ अकर्त्रे नमः। ॐ गर्वसूदनाय नमः। ॐ विषग्रहणकारिणे नमः। ॐ अन्तःप्रेरणादायकाय नमः। ॐ सुरक्षाकवचाय नमः। ॐ साधकप्राणवल्लभाय नमः। ॐ शाश्वतमार्गाय नमः। ॐ जीवनसारथये नमः। ॐ प्रकृतिपतये नमः। ॐ महद्दुःखहन्तकाय नमः। ॐ अमूर्ताय नमः। ॐ मङ्गलमूर्तिप्राणप्रतिष्ठिताय नमः। ॐ स्त्रीणां शक्तिजनकाय नमः। ॐ हिमगिरिस्थगुरूणां वल्लभाय नमः। ॐ सर्वस्वामिमानसपुत्राय नमः। ॐ आत्मानां महासागराय नमः। ॐ गुरूणां गुरवे नमः। ॐ गुरुभ्यः मोक्षदात्रे नमः। ॐ प्रबुद्धाय नमः। ॐ भावसृष्टौ स्थिताय नमः। ॐ उज्जवलभाविदात्रे नमः। ॐ विश्वनृपाय नमः। ॐ अहर्निशगुरुकार्यरताय नमः। ॐ वैश्विकहितचिन्तकाय नमः। ॐ स्मरणमात्रेण पापनाशिने नमः। ॐ कारुण्यमूर्तये नमः। ॐ पावित्रमूर्तये नमः। ॐ आत्मशान्तिदात्रे नमः। ॐ पितृवत् शरणदात्रे नमः। ॐ गुरुलोकगामिने नमः। ॐ नित्यसाधकहितकामिने नमः। ॐ सुप्तशक्तिजागरणकर्त्रे नमः। ॐ हिरण्य-आभाधारिणे नमः । ॐ कर्मनाशिने नमः। ॐ आत्मसाक्षात्कारप्रदात्रे नमः। ॐ आत्मजागरणकरणाय नमः। ॐ श्रावकमुनीनाम् अतिप्रियाय नमः। ॐ आनन्दवर्धकाय नमः। ॐ पूर्णजीवनदायिने नमः। ॐ शिष्यप्राणनाथाय नमः। इति श्री शिवकृपानंद स्वामी अष्टोत्तरशत नामावली संपूर्णम्।

Comments