Русские видео

Сейчас в тренде

Иностранные видео




Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Sri Venkatesh Stotram - Embracing the Lord's Divine Mercy | Agam | Govinda

Music | Vocals - Agam (Facebook ~   / agam.onlogic   Instagram ~   / agam_onlogic   Twitter -   / agam_onlogic  ) Video - Divine Dharohar (   / @divinedharohar  ) Music Inspired from - ISKCON Bangalore 🤗 (   / @iskconbangalore  ) Sri Venkatesha Stotram describes the supreme position of Lord Srinivasa Govinda and His innumerable transcendental qualities. It concludes with an ardent prayer to the Lord, seeking his causeless mercy and devotional service. Devotees sing this hymn during the early morning hours in Vaishnava temples for the pleasure of Lord Govinda. It was popularised by the efforts of Bharat Ratna, M. S. Subbulakshmi in recent years. Today, it is common to hear this hymn along with Venkatesha Suprabhata during the morning in Indian households. Sri Venkatesha Stotram: kamalā-kuca-cūcuka-kuṅkumato niyatāruṇitātula-nīlatano kamalāyata-locana lokapate vijayī bhava veṅkaṭa-śailapate (1) sacaturmukha-ṣaṇmukha-pañcamukha pramukhākhila-daivata-moulimaṇe śaraṇāgatavatsala sāranidhe paripālaya māṁ vṛṣa-śailapate (2) ativelatayā tava durviṣahair anuvela-kṛtair aparādha-śataiḥ bharitaṁ tvaritaṁ vṛṣa-śailapate parayā kṛpayā paripāhi hare (3) adhiveṅkaṭa-śailam udāramater janatābhi-matādhika-dānaratāt paradevatayā gaditān nigamaiḥ kamalādayitān na paraṁ kalaye (4) kalaveṇu-ravāvaśa-gopavadhū- śatakoṭi-vṛtāt smarakoṭi samāt prati vallavikābhimatāt sukhadāt vasudeva-sutān na paraṁ kalaye (5) abhirāma-guṇākara dāśarathe jagadeka-dhanurdhara dhīramate raghunāyaka rāma rameśa vibho varado bhava deva dayā-jaladhe (6) avanī-tanayā-kamanīya-karaṁ rajanīkara-cāru-mukhāmbu-ruham rajanicara-rāja-tamo-mihiraṁ mahanīyam ahaṁ raghurāmamaye (7) sumukhaṁ suhṛdaṁ sulabhaṁ sukhadaṁ svanujaṁ ca sukhāyam amoghaśaram apahāya raghūdvaham anyam ahaṁ na kathaṅcana kaṅcana jātu bhaje (8) vinā veṅkaṭeśaṁ na nātho na nāthaḥ sadā veṅkaṭeśaṁ smarāmi smarāmi hare veṅkaṭeśa prasīda prasīda priyaṁ veṅkaṭeśa prayaccha prayaccha (9) ahaṁ dūratas te padāmbhoja-yugma praṇā-mecchayāgatya sevāṁ karomi sakṛt sevayā nitya-sevāphalaṁ tvaṁ prayaccha prayaccha prabho veṅkaṭeśa (10) ajñāninā mayā doṣān aśeṣān vihitān hare kṣamasva tvaṁ kṣamasva tvaṁ śeṣaśailaśikhāmaṇe (11)

Comments