Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Shri Nandkumarashtakam | Shri Rasardraraiji V. Goswami в хорошем качестве

Shri Nandkumarashtakam | Shri Rasardraraiji V. Goswami 3 недели назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Shri Nandkumarashtakam | Shri Rasardraraiji V. Goswami

Presenting Shri Nandkumarashtakam written by Jagadguru Shrimad Vallabhacharyaji; composed & sung by Shri Rasardrarai ji Goswami. Audio Credits : Composer - Rasardrarai Vallabhraiji Goswami Special Guidance - Pu.Pa.Go. Shri Hariraiji Maharaj Shri And Pu.Pa.Go. Shri Vallabhraiji Mahoday Shri (Shri Moti Haveli Jamnagar) Music - Bhagirath Bhatt Additional Composer - Arpit Mandaviya Music production, mixing & mastering - Dev Parmar Music Arranger - Gaurav Nagor Sarangi - Arpit Mandaviya Tabla & Pakhawaj - Manas Vora Instrument Recorded at : Bageshree Recording Studio SML Music Lab Video Credits : DOP - Bhargav Patel & Hemang Somaiya Edited by - Bhargav Patel & Suraj Patel Lyrics: श्रीनंदकुमाराष्टकम् सुंदरगोपालम् उरवनमालं नयनविशालं दुःखहरं । वृंदावनचंद्रं आनंदकंदं परमानंदं धरणिधरम् ।। वल्लभघनश्यामं पूर्णसुकामम् अत्यभिरामं प्रीतिकरं । भजनंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।१।। सुंदरवारिजवदनं निर्जितमदनम् आनंदसदनं मुकुटधरं । गुंजाकृतिहारं विपिनविहारं परमोदारं चीरहरम् । वल्लभपटपीतं कृतउपवीतं करनवनीतं विबुधवरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्म परम् ।। २।। शोभितसुखमूलं यमुनाकूलं निपटअतूलं सुखदवरं । मुखमंडितरेणुं चारितधेनुं वादितवेणुं मधुरसुरम् । वल्लभअतिविमलं शुभपदकमलं नखरुचिअमलं तिमिरहरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।३।। शिरमुकुटसुदेशं कुंचितकेशं नटवरवेषं कामवरं । मायाकृतमनुजं हलधरसहजं प्रतिहतदनुजं भारहरं । वल्लभव्रजपालं सुभगसुचालं हितमनुकालं भाववरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।४।। इंदीवरभासं प्रकटसुरासं कुसुमविकासं वंशिधरं । हितमन्मथमानं रूपनिधानं कृतकलिगानं चित्तहरम् । वल्लभमृदुहासं कुंजनिवासं विविधविलासं केलिकरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।५।। अतिपरमप्रवीणं पालितदीनं भक्ताधीनं कर्मकरं । मोहनमतिधीरं कलिबलिवारं हतपरवीरं तरलतरम् । वल्लभव्रजरमणं वारिजवदनं जलधरशमनं शैलधरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।। ६ ।। जलधररुचिकायं ललितत्रिभंगं बहुकृतिरंगं रसिकवरं । गोकुलपरिवारं मदनाकारं कुंजविहारं गूढनरम् । वल्लभव्रजचन्द्रं सुभगसुच्छंदं परमानंदं भ्रांतिहरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।७।। वंदितयुगचरणं पावनकरणं जगदुद्धरणं विमलधरं । कालियशिरगमनं कृतफणिनमनं घातितयमनं मृदुलतरम् । वल्लभदुःखहरणं निर्मलचरणम् अशरणशरणं मुक्तिकरं । भज नंदकुमारं सर्वसुखसारं तत्त्वविचारं ब्रह्मपरम् ।।८।। इति श्रीवल्लभाचार्यविरचितं श्रीनंदकुमाराष्टकं संपूर्णम् । Social Media Handle : Instagram - https://www.instagram.com/rasardrarai... Facebook -   / rasardra.goswami.3  

Comments