Русские видео

Сейчас в тренде

Иностранные видео




Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Garuda Kavacham With Lyrics | Most Powerful Mantra | Lord Vishnu | Rajshri Soul

Listen to our 'Garuda Kavacha' with Lyrics (11 Times) to seek blessing from Garud Dev and Lord Vishnu. For such powerful mantra's do subscribe to your favourite devotional channel ‪@rajshrisoul‬ #lordvishnu #mantra #rajshrisoul For Music Click on Link : - https://bfan.link/garuda-kavacham-11-... ♫ STREAMING ON ♫ (iTunes - Apple - Spotify - Gaana - Jiosaavn - Hungama - Amazon -Wynk ) Lyrics- हरिः ॐ । अस्य श्रीगरुडकवचस्तोत्रमन्त्रस्य नारदभगवानृषिः वैनतेयो देवता अनुष्टुप्छन्दः श्रीवैनतेयप्रीत्यर्थे जपे विनियोगः । ॐ शिरो मे गरुडः पातु ललाटे विनतासुतः । नेत्रे तु सर्पहा पातु कर्णौ पातु सुराहतः ॥ १॥ नासिकां पातु सर्पारिः वदनं विष्णुवाहनः । सूर्येतालू च कण्ठे च भुजौ पातु महाबलः ॥ २॥ हस्तौ खगेश्वरः पातु कराग्रे तरुणाकृतिः । स्तनौ मे विहगः पातु हृदयं पातु सर्पहा । नाभिं पातु महातेजाः कटिं मे पातु वायुनः ॥ ४॥ ऊरू मे पातु उरगिरिः गुल्फौ विष्णुरथः सदा । पादौ मे तक्षकः सिद्धः पातु पादाङ्गुलींस्तथा ॥ ५॥ रोमकूपानि मे वीरो त्वचं पातु भयापहा ॥६॥ इत्येवं कवचं दिव्यं पापघ्नं सर्वकामदम् । यः पठेत्प्रातरुत्थाय विषदोषं न पश्यति ॥ ७॥ त्रिसन्ध्यं पठते नित्यं बन्धनात् मुच्यते नरः । द्वादशाहं पठेद्यस्तु मुच्यते सर्वकिल्बिषैः॥ ८॥ ॥ इति श्रीनारदगरुडसंवादे गरुडकवचं सम्पूर्णम् ॥ कालसर्पदोष, नागदोष, शत्रुबाधा निवारणार्थं गरुडकवचस्तोत्रम् Credits- Language : Sanskrit Lyrics : Traditional Composer : Traditional Artist : Susmirata Dawalkar For more devotional songs subscribe - http://bit.ly/rajshrisoul Follow us on g+: https://plus.google.com/+rajshrisoul Like our Facebook Page -   / rajshrisoul   Follow us on Pinterest:   / rajshrisoul  

Comments