Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Siddha Kunjika Stotram (51 Times ) || सिद्ध कुंजिका स्तोत्र || Durga Devi Stotra | Kunjika Stotram в хорошем качестве

Siddha Kunjika Stotram (51 Times ) || सिद्ध कुंजिका स्तोत्र || Durga Devi Stotra | Kunjika Stotram 9 месяцев назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Siddha Kunjika Stotram (51 Times ) || सिद्ध कुंजिका स्तोत्र || Durga Devi Stotra | Kunjika Stotram

Title :- Shree Siddha Kunjika Stotram || 51 Times With Lyrics Singer :- Shubhangi Joshi Music Label :- Bhakti Vision Entertainment ॥ सिद्धकुञ्जिकास्तोत्रम् ॥ शिव उवाच शृणु देवि प्रवक्ष्यामि, कुञ्जिकास्तोत्रमुत्तमम्। येन मन्त्रप्रभावेण चण्डीजापः शुभो भवेत॥1॥ न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्। न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्॥2॥ कुञ्जिकापाठमात्रेण दुर्गापाठफलं लभेत्। अति गुह्यतरं देवि देवानामपि दुर्लभम्॥3॥ गोपनीयं प्रयत्‍‌नेनस्वयोनिरिव पार्वति। मारणं मोहनं वश्यंस्तम्भनोच्चाटनादिकम्। पाठमात्रेण संसिद्ध्येत्कुञ्जिकास्तोत्रमुत्तमम्॥4॥ ॥ अथ मन्त्रः ॥ ॐ ऐं ह्रीं क्लींचामुण्डायै विच्चे॥ ॐ ग्लौं हुं क्लीं जूं सः ज्वालयज्वालय ज्वल ज्वल प्रज्वल प्रज्वल ऐं ह्रीं क्लीं चामुण्डायै विच्चे ज्वलहं सं लं क्षं फट् स्वाहा॥ ॥ इति मन्त्रः ॥ नमस्ते रूद्ररूपिण्यै नमस्ते मधुमर्दिनि। नमः कैटभहारिण्यै नमस्ते महिषार्दिनि॥1॥ नमस्ते शुम्भहन्त्र्यै च निशुम्भासुरघातिनि। जाग्रतं हि महादेवि जपं सिद्धं कुरूष्व मे॥2॥ ऐंकारी सृष्टिरूपायै ह्रींकारी प्रतिपालिका। क्लींकारी कामरूपिण्यै बीजरूपे नमोऽस्तु ते॥3॥ चामुण्डा चण्डघाती च यैकारी वरदायिनी। विच्चे चाभयदा नित्यं नमस्ते मन्त्ररूपिणि॥4॥ धां धीं धूं धूर्जटेः पत्‍‌नी वां वीं वूं वागधीश्‍वरी। क्रां क्रीं क्रूं कालिका देवि शां शीं शूं मे शुभं कुरु॥5॥ हुं हुं हुंकाररूपिण्यै जं जं जं जम्भनादिनी। भ्रां भ्रीं भ्रूं भैरवी भद्रे भवान्यै ते नमो नमः॥6॥ अं कं चं टं तं पं यं शं वीं दुं ऐं वीं हं क्षं। धिजाग्रं धिजाग्रं त्रोटय त्रोटय दीप्तं कुरु कुरु स्वाहा॥7॥ पां पीं पूं पार्वती पूर्णा खां खीं खूं खेचरी तथा। सां सीं सूं सप्तशती देव्या मन्त्रसिद्धिं कुरुष्व मे॥8॥ इदं तु कुञ्जिकास्तोत्रंमन्त्रजागर्तिहेतवे। अभक्ते नैव दातव्यंगोपितं रक्ष पार्वति॥ यस्तु कुञ्जिकाया देविहीनां सप्तशतीं पठेत्। न तस्य जायतेसिद्धिररण्ये रोदनं यथा॥ ॥ इति श्रीरुद्रयामले गौरीतन्त्रे शिवपार्वतीसंवादे कुञ्जिकास्तोत्रं सम्पूर्णम् ॥ Siddha Kunjika Stotram Lyrics In English : || Siddha Kunjika Stotram || ōṃ asya śrīkuñjikāstōtramantrasya sadāśiva ṛṣiḥ, anuṣṭup Chandaḥ, śrītriguṇātmikā dēvatā, ōṃ aiṃ bījaṃ, ōṃ hrīṃ śaktiḥ, ōṃ klīṃ kīlakam, mama sarvābhīṣṭasiddhyarthē japē viniyōgaḥ | | śiva uvācha | śṛṇu dēvi pravakṣyāmi kuñjikāstōtramuttamam | yēna mantraprabhāvēṇa chaṇḍījāpaḥ śubhō bhavēt || 1 || na kavachaṃ nārgalāstōtraṃ kīlakaṃ na rahasyakam | na sūktaṃ nāpi dhyānaṃ cha na nyāsō na cha vārchanam || 2 || kuñjikāpāṭhamātrēṇa durgāpāṭhaphalaṃ labhēt | ati guhyataraṃ dēvi dēvānāmapi durlabham || 3 || gōpanīyaṃ prayatnēna svayōniriva pārvati | māraṇaṃ mōhanaṃ vaśyaṃ stambhanōchchāṭanādikam pāṭhamātrēṇa saṃsiddhyēt kuñjikāstōtramuttamam || 4 || | atha mantraḥ | ōṃ aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē | ōṃ glauṃ huṃ klīṃ jūṃ saḥ jvālaya jvālaya jvala jvala prajvala prajvala aiṃ hrīṃ klīṃ chāmuṇḍāyai vichchē jvala haṃ saṃ laṃ kṣaṃ phaṭ svāhā || 5 || iti mantraḥ | namastē rudrarūpiṇyai namastē madhumardini | namaḥ kaiṭabhahāriṇyai namastē mahiṣārdini || 6 || namastē śumbhahantryai cha niśumbhāsuraghātini | jāgrataṃ hi mahādēvi japaṃ siddhaṃ kuruṣva mē || 7 || aiṅkārī sṛṣṭirūpāyai hrīṅkārī pratipālikā | klīṅkārī kāmarūpiṇyai bījarūpē namō'stu tē || 8 || chāmuṇḍā chaṇḍaghātī cha yaikārī varadāyinī | vichchē chābhayadā nityaṃ namastē mantrarūpiṇi || 9 || dhāṃ dhīṃ dhūṃ dhūrjaṭēḥ patnī vāṃ vīṃ vūṃ vāgadhīśvarī | krāṃ krīṃ krūṃ kālikā dēvi śāṃ śīṃ śūṃ mē śubhaṃ kuru || 10 || huṃ huṃ huṅkārarūpiṇyai jaṃ jaṃ jaṃ jambhanādinī | bhrāṃ bhrīṃ bhrūṃ bhairavī bhadrē bhavānyai tē namō namaḥ || 11 || aṃ kaṃ chaṃ ṭaṃ taṃ paṃ yaṃ śaṃ vīṃ duṃ aiṃ vīṃ haṃ kṣam | dhijāgraṃ dhijāgraṃ trōṭaya trōṭaya dīptaṃ kuru kuru svāhā || 12 || pāṃ pīṃ pūṃ pārvatī pūrṇā khāṃ khīṃ khūṃ khēcharī tathā | sāṃ sīṃ sūṃ saptaśatī dēvyā mantrasiddhiṃ kuruṣva mē || 13 || | kuñjikāyai namō namaḥ | idaṃ tu kuñjikāstōtraṃ mantrajāgartihētavē | abhaktē naiva dātavyaṃ gōpitaṃ rakṣa pārvati || 14 || yastu kuñjikayā dēvi hīnāṃ saptaśatīṃ paṭhēt | na tasya jāyatē siddhiraraṇyē rōdanaṃ yathā || 15 || iti śrīrudrayāmalē gaurītantrē śivapārvatīsaṃvādē kuñjikāstōtraṃ sampūrṇam । Must Watch Videos: ►Top 10 Krishna Bhajan:    • टॉप 10 राधा कृष्ण भजन | Most Popular ...   ►Purusha Suktam:    • Full Purusha Suktam With Lyrics | पुर...   ►Sri Lalitha Sahasranamam:    • Lalitha Sahasranamam Original - Witho...   ►Kanakdhara Stotram:    • Kanakdhara Stotram - 11 Times - Most ...   ►Mahamrityunjaya Mantra:    • सम्पूर्ण महामृत्युंजय मंत्र | Mahamri...   ►Sri Vishnu Sahasranama:    • Vishnu Sahasranamam Fast - without an...   ►Shri Mahalaxmi Stotra:    • Shri Mahalaxmi Stotra - श्री महालक्ष्...   ►Shiva Sankalpa Suktam:    • Shiva Sankalpa Suktam | Sanskrit Vedi...   ►Hanuman Chalisa:    • श्री हनुमान चालीसा | Nonstop Powerful...   ►Ya Devi Sarva Bhuteshu:    • Ya Devi Sarva Bhuteshu Shakti Rupena ...   ►Shree Mahalakshmi Suprabhatam:    • Shree Mahalakshmi Suprabhatam - Full ...   LIKE | COMMENT | SHARE | SUBSCRIBE

Comments