Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб 046-EPancaTantra-MB8--260-263 в хорошем качестве

046-EPancaTantra-MB8--260-263 Трансляция закончилась 14 часов назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



046-EPancaTantra-MB8--260-263

śaśaka āha - astyetat । tathāpi balavānsa mayā dṛṣṭaḥ । tanna yujyate svāminastasya sāmarthyamaviditvā gantum । uktañca - aviditvā'tmanaḥ śaktiṃ parasya ca samutsukaḥ । gacchannabhimukho vahnau nāśaṃ yāti pataṅgavat ॥ 260॥ yo balātpronnataṃ yāti nihantuṃ sabalo'pyarim । vimadaḥ sa nivarteta śīrṇadanto gajo yathā ॥ 261॥ bhāsuraka āha - bhoḥ kiṃ tavānena vyāpāreṇa । darśaya me taṃ durgasthamapi । atha śaśaka āha - yadyevaṃ tarhyāgacchatu svāmī । evamuktvā'gre vyavasthitaḥ । tataśca tenāgacchatā yaḥ kūpo dṛṣṭo'bhūttameva kūpamāsādya bhāsurakamāha – svāminkaste pratāpaṃ soḍhuṃ samarthaḥ । tvāṃ dṛṣṭvā dūrato'pi caurasiṃhaḥ praviṣṭaḥ svaṃ durgam । tadāgaccha yathā darśayāmīti । bhāsuraka āha - darśaya me durgam । tadanu darśitastena kūpaḥ । tataḥ so'pi mūrkhaḥ siṃhaḥ kūpamadhya ātmapratibimbaṃ jalamadhyagataṃ dṛṣṭvā siṃhanādaṃ mumoca । tataḥ pratiśabdena kūpamadhyāddviguṇataro nādaḥ samutthitaḥ । atha tena taṃ śatruṃ matvā''tmānaṃ tasyopari prakṣipya prāṇāḥ parityaktāḥ । śaśako'pi hṛṣṭamanāḥ sarvamṛgānānandya taiḥ saha praśasyamāno yathāsukhaṃ tatra vane nivasati sma । ato'haṃ bravīmi - yasya buddhirbalaṃ tasyeti । tadyadi bhavānkathayati tattatraiva gatvā tayoḥ svabuddhiprabhāveṇa maitrībhedaṃ karomi । karaṭaka āha - bhadra yadyevaṃ tarhi gaccha । śivāste panthānaḥ santu । yathābhipretamanuṣṭhīyatām । atha damanakaḥ sañjīvakaviyuktaṃ piṅgalakamavalokya tatrāntare praṇamyāgre samupaviṣṭaḥ । piṅgalako'pi tamāha - bhadra kiṃ cirāddṛṣṭaḥ । damanaka āha - na kiñciddevapādānāmasmābhiḥ prayojanam । tenāhaṃ nāgacchāmi । tathāpi rājaprayojanavināśamavalokya saṃdahyamānahṛdayo vyākulatayā svayamevābhyāgato vaktum । uktañca - priyaṃ vā yadi vā dveṣyaṃ śubhaṃ vā yadi vā'śubham । apṛṣṭo'pi hitaṃ vakṣyedyasya necchetparābhavam ॥ 262॥ atha tasya sābhiprāyaṃ vacanamākarṇya piṅgalaka āha – kiṃ vaktumanā bhavān । tatkathyatāṃ yatkathanīyamasti । sa prāha - deva sañjīvako yuṣmatpādānāmupari drohabuddhiriti । viśvāsagatasya mama vijana idamāha - bho damanaka dṛṣṭā mayāsya piṅgalakasya sārāsāratā । tadahamenaṃ hatvā sakalamṛgādhipatyaṃ tvatsācivya- padavīsamanvitaṃ kariṣyāmi । piṅgalako'pi tadvajrasāraprahārasadṛśaṃ dāruṇaṃ vacaḥ samākarṇya mohamupagato na kiñcidapyuktavān । damanako'pi tasya tamākāramālokya cintitavān - ayaṃ tāvatsañjīvaka- nibaddharāgaḥ । tannūnamanena mantriṇā rājā vināśamavāpsyatīti । uktañca - ekaṃ bhūmipatiḥ karoti sacivaṃ rājye pramāṇaṃ yadā । taṃ mohācchrayate madaḥ sa ca madāddāsyena nirvidyate । nirviṇṇasya padaṃ karoti hṛdaye tasya svatantraspṛhā । svātantryaspṛhayā tataḥ sa nṛpateḥ prāṇānabhidruhyati ॥ 263॥ tatkimatra yuktamiti । piṅgalako'pi cetanāṃ samāsādya kathamapi tamāha - sañjīvakastāvatprāṇasamo bhṛtyaḥ । sa kathaṃ mamopari drohabuddhiṃ karoti । damanaka āha - deva bhṛtyo'bhṛtya ityanekāntikametat । uktañca -

Comments