Русские видео

Сейчас в тренде

Иностранные видео


Скачать с ютуб Nitishatakam || धैर्यपद्धतिः || { श्लोक संख्या (७२-८१) वाचन } dhairyapaddhti в хорошем качестве

Nitishatakam || धैर्यपद्धतिः || { श्लोक संख्या (७२-८१) वाचन } dhairyapaddhti 1 год назад


Если кнопки скачивания не загрузились НАЖМИТЕ ЗДЕСЬ или обновите страницу
Если возникают проблемы со скачиванием, пожалуйста напишите в поддержку по адресу внизу страницы.
Спасибо за использование сервиса savevideohd.ru



Nitishatakam || धैर्यपद्धतिः || { श्लोक संख्या (७२-८१) वाचन } dhairyapaddhti

#tgtsanskrit #pgtsanskrit #sanskrit #shlok #vachan #nitishatakam #sanskrit_song My other channel:- @_Prachi__Dwivedi_    • Neetishatakam || नीतिशतकम्      • मेघदूतम् {पूर्वमेघ}   अभिज्ञान शाकुन्तलम्    • अभिज्ञानशाकुन्तलम् वाचन || चतुर्थ अंक...   उत्तररामचरितम्    • उत्तररामचरितम् वाचन || तृतीय अंक || व...   कादम्बरी वाचन    • kadambari || कादम्बरी वाचन || श्लोक स...   रत्नैर्यमहार्हैस्तुतुषुर्न देवा न भेजिरे भीमविषेण भीतिम् । सुधां विना न प्रययुर्विरामं न निश्चितार्थाद्विरमन्ति धीरा: ।।72।। (उपजाति) प्रारभ्यते न खलु विघ्नभयेन नीचै: प्रारभ्य विघ्नविहता विरमन्ति मध्या: । विघ्नै: पुन: पुनरपि प्रतिहन्यमाना: प्राब्धमुत्तमजना न परित्यजन्ति ।।73।। (वसन्ततिलका) क्वचित्पृथ्वीशय्य: क्वचिदपि च पर्यङ्कशयन: क्वचिच्छाकाहार: क्वचिदपु च शाल्योदनरुचि: । क्वचित्कन्थाधारी क्वचिदपु च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दु:खं न च सुखम् ।।74।। (शिखरिणी) निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मी: समाविशतु गच्छतु वा यथेष्टम् । अद्यैव वा मरणमस्तु युगान्तरे वा न्याय्यात्पथ: प्रविचलन्ति पदं न धीरा: ।।75।। (वसन्ततिलका) कान्ताकटाक्षविशिखा न लुनन्ति यस्य चित्तं न निर्दहति कोपकृशानुताप: । कर्षन्ति भूरि विषयाश्च न लोभपाशै- र्लोकत्रयं जयति कृत्स्नमिदं स धीर: ।।76।। (वसन्ततिलका) कद्रथितस्यापि हि धैर्यवृत्तेृ- र्न शक्यते धैर्यगुणा: प्रमार्ष्टम् । अधोमुखस्यापि कृतस्य वह्ने- र्नाध: शिखा याति कदाचिदेव ।।76।। (उपजाति) वरं शृङ्गोत्संगाद् गुरुशिखरिण: क्वापि विषमे पतित्वायं काय: कठिनदृषदन्ते विगलित: । वरं न्यस्तो हस्त: फणिपतिमुखे तीक्ष्णदशने वरं वह्नौ पातस्तदपि न कृत: शीलविलय: ।।78।। (शिखरिणी) वह्निस्तस्य जलायते जलनिधि: कुल्यायते तत्क्षणा- न्मेरु: स्वल्पशिलायते मृगपति: सद्य: कुरङ्गग्यते। व्यालो माल्यगुणायते विषरस: पीयूषवर्षायते यस्याङ्गेऽखिललोकवल्लभतमं शीलं समुन्मीलति ।।79।। (शार्दूलविक्रीडित) छिन्नोऽपि रोहति तरु: क्षीणोऽप्युपचीयते पुनश्चन्द्र: । इति विमृशन्त: सन्त: संतप्यन्ते न विप्लुता लोके ।।80।। (आर्या) ऐश्वर्यस्य विभूषणं सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशम: श्रुतस्य विनयो वित्तस्या पात्रे व्यय: । अक्रोधस्तपस: क्षमा प्रभिवुतुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं शीलं परं भूषणम् ।।81।। (शार्दूलविक्रीडित) Please LIke, Comment and share my video and please subscribe to my channel and press the bell icon for more videos....🙏🏻🙏🏻🙏🏻🙏🏻 कृपया हमारे चैनल को लाइक करे तथा उसे अपने अन्य मित्रों तक शेयर करें और साथ ही साथ चैनल पसंद आये तो उसे सब्सक्राइब करे और साथ ही साथ बेल आइकन को भी दबाएं🙏🏻🙏🏻🚩🚩🚩😊😊😊🌺🌺🌺 🚩🚩🙏🏻🙏🏻🌺ॐ आदित्याय: नम:🌺🙏🏻🙏🏻🚩🚩

Comments